Declension table of ?śukapitāmaha

Deva

MasculineSingularDualPlural
Nominativeśukapitāmahaḥ śukapitāmahau śukapitāmahāḥ
Vocativeśukapitāmaha śukapitāmahau śukapitāmahāḥ
Accusativeśukapitāmaham śukapitāmahau śukapitāmahān
Instrumentalśukapitāmahena śukapitāmahābhyām śukapitāmahaiḥ śukapitāmahebhiḥ
Dativeśukapitāmahāya śukapitāmahābhyām śukapitāmahebhyaḥ
Ablativeśukapitāmahāt śukapitāmahābhyām śukapitāmahebhyaḥ
Genitiveśukapitāmahasya śukapitāmahayoḥ śukapitāmahānām
Locativeśukapitāmahe śukapitāmahayoḥ śukapitāmaheṣu

Compound śukapitāmaha -

Adverb -śukapitāmaham -śukapitāmahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria