Declension table of ?śuṅgin

Deva

MasculineSingularDualPlural
Nominativeśuṅgī śuṅginau śuṅginaḥ
Vocativeśuṅgin śuṅginau śuṅginaḥ
Accusativeśuṅginam śuṅginau śuṅginaḥ
Instrumentalśuṅginā śuṅgibhyām śuṅgibhiḥ
Dativeśuṅgine śuṅgibhyām śuṅgibhyaḥ
Ablativeśuṅginaḥ śuṅgibhyām śuṅgibhyaḥ
Genitiveśuṅginaḥ śuṅginoḥ śuṅginām
Locativeśuṅgini śuṅginoḥ śuṅgiṣu

Compound śuṅgi -

Adverb -śuṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria