Declension table of ?śuṅgī

Deva

FeminineSingularDualPlural
Nominativeśuṅgī śuṅgyau śuṅgyaḥ
Vocativeśuṅgi śuṅgyau śuṅgyaḥ
Accusativeśuṅgīm śuṅgyau śuṅgīḥ
Instrumentalśuṅgyā śuṅgībhyām śuṅgībhiḥ
Dativeśuṅgyai śuṅgībhyām śuṅgībhyaḥ
Ablativeśuṅgyāḥ śuṅgībhyām śuṅgībhyaḥ
Genitiveśuṅgyāḥ śuṅgyoḥ śuṅgīnām
Locativeśuṅgyām śuṅgyoḥ śuṅgīṣu

Compound śuṅgi - śuṅgī -

Adverb -śuṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria