Declension table of ?śuddhiratnākara

Deva

MasculineSingularDualPlural
Nominativeśuddhiratnākaraḥ śuddhiratnākarau śuddhiratnākarāḥ
Vocativeśuddhiratnākara śuddhiratnākarau śuddhiratnākarāḥ
Accusativeśuddhiratnākaram śuddhiratnākarau śuddhiratnākarān
Instrumentalśuddhiratnākareṇa śuddhiratnākarābhyām śuddhiratnākaraiḥ śuddhiratnākarebhiḥ
Dativeśuddhiratnākarāya śuddhiratnākarābhyām śuddhiratnākarebhyaḥ
Ablativeśuddhiratnākarāt śuddhiratnākarābhyām śuddhiratnākarebhyaḥ
Genitiveśuddhiratnākarasya śuddhiratnākarayoḥ śuddhiratnākarāṇām
Locativeśuddhiratnākare śuddhiratnākarayoḥ śuddhiratnākareṣu

Compound śuddhiratnākara -

Adverb -śuddhiratnākaram -śuddhiratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria