Declension table of ?śuddhiprakāśa

Deva

MasculineSingularDualPlural
Nominativeśuddhiprakāśaḥ śuddhiprakāśau śuddhiprakāśāḥ
Vocativeśuddhiprakāśa śuddhiprakāśau śuddhiprakāśāḥ
Accusativeśuddhiprakāśam śuddhiprakāśau śuddhiprakāśān
Instrumentalśuddhiprakāśena śuddhiprakāśābhyām śuddhiprakāśaiḥ śuddhiprakāśebhiḥ
Dativeśuddhiprakāśāya śuddhiprakāśābhyām śuddhiprakāśebhyaḥ
Ablativeśuddhiprakāśāt śuddhiprakāśābhyām śuddhiprakāśebhyaḥ
Genitiveśuddhiprakāśasya śuddhiprakāśayoḥ śuddhiprakāśānām
Locativeśuddhiprakāśe śuddhiprakāśayoḥ śuddhiprakāśeṣu

Compound śuddhiprakāśa -

Adverb -śuddhiprakāśam -śuddhiprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria