Declension table of ?śuddhicintāmaṇi

Deva

MasculineSingularDualPlural
Nominativeśuddhicintāmaṇiḥ śuddhicintāmaṇī śuddhicintāmaṇayaḥ
Vocativeśuddhicintāmaṇe śuddhicintāmaṇī śuddhicintāmaṇayaḥ
Accusativeśuddhicintāmaṇim śuddhicintāmaṇī śuddhicintāmaṇīn
Instrumentalśuddhicintāmaṇinā śuddhicintāmaṇibhyām śuddhicintāmaṇibhiḥ
Dativeśuddhicintāmaṇaye śuddhicintāmaṇibhyām śuddhicintāmaṇibhyaḥ
Ablativeśuddhicintāmaṇeḥ śuddhicintāmaṇibhyām śuddhicintāmaṇibhyaḥ
Genitiveśuddhicintāmaṇeḥ śuddhicintāmaṇyoḥ śuddhicintāmaṇīnām
Locativeśuddhicintāmaṇau śuddhicintāmaṇyoḥ śuddhicintāmaṇiṣu

Compound śuddhicintāmaṇi -

Adverb -śuddhicintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria