Declension table of ?śuddhibhūmi

Deva

FeminineSingularDualPlural
Nominativeśuddhibhūmiḥ śuddhibhūmī śuddhibhūmayaḥ
Vocativeśuddhibhūme śuddhibhūmī śuddhibhūmayaḥ
Accusativeśuddhibhūmim śuddhibhūmī śuddhibhūmīḥ
Instrumentalśuddhibhūmyā śuddhibhūmibhyām śuddhibhūmibhiḥ
Dativeśuddhibhūmyai śuddhibhūmaye śuddhibhūmibhyām śuddhibhūmibhyaḥ
Ablativeśuddhibhūmyāḥ śuddhibhūmeḥ śuddhibhūmibhyām śuddhibhūmibhyaḥ
Genitiveśuddhibhūmyāḥ śuddhibhūmeḥ śuddhibhūmyoḥ śuddhibhūmīnām
Locativeśuddhibhūmyām śuddhibhūmau śuddhibhūmyoḥ śuddhibhūmiṣu

Compound śuddhibhūmi -

Adverb -śuddhibhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria