Declension table of ?śuddhavirāḍṛṣabha

Deva

NeuterSingularDualPlural
Nominativeśuddhavirāḍṛṣabham śuddhavirāḍṛṣabhe śuddhavirāḍṛṣabhāṇi
Vocativeśuddhavirāḍṛṣabha śuddhavirāḍṛṣabhe śuddhavirāḍṛṣabhāṇi
Accusativeśuddhavirāḍṛṣabham śuddhavirāḍṛṣabhe śuddhavirāḍṛṣabhāṇi
Instrumentalśuddhavirāḍṛṣabheṇa śuddhavirāḍṛṣabhābhyām śuddhavirāḍṛṣabhaiḥ
Dativeśuddhavirāḍṛṣabhāya śuddhavirāḍṛṣabhābhyām śuddhavirāḍṛṣabhebhyaḥ
Ablativeśuddhavirāḍṛṣabhāt śuddhavirāḍṛṣabhābhyām śuddhavirāḍṛṣabhebhyaḥ
Genitiveśuddhavirāḍṛṣabhasya śuddhavirāḍṛṣabhayoḥ śuddhavirāḍṛṣabhāṇām
Locativeśuddhavirāḍṛṣabhe śuddhavirāḍṛṣabhayoḥ śuddhavirāḍṛṣabheṣu

Compound śuddhavirāḍṛṣabha -

Adverb -śuddhavirāḍṛṣabham -śuddhavirāḍṛṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria