Declension table of ?śuddhaveṣā

Deva

FeminineSingularDualPlural
Nominativeśuddhaveṣā śuddhaveṣe śuddhaveṣāḥ
Vocativeśuddhaveṣe śuddhaveṣe śuddhaveṣāḥ
Accusativeśuddhaveṣām śuddhaveṣe śuddhaveṣāḥ
Instrumentalśuddhaveṣayā śuddhaveṣābhyām śuddhaveṣābhiḥ
Dativeśuddhaveṣāyai śuddhaveṣābhyām śuddhaveṣābhyaḥ
Ablativeśuddhaveṣāyāḥ śuddhaveṣābhyām śuddhaveṣābhyaḥ
Genitiveśuddhaveṣāyāḥ śuddhaveṣayoḥ śuddhaveṣāṇām
Locativeśuddhaveṣāyām śuddhaveṣayoḥ śuddhaveṣāsu

Adverb -śuddhaveṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria