Declension table of ?śuddhaveṣa

Deva

MasculineSingularDualPlural
Nominativeśuddhaveṣaḥ śuddhaveṣau śuddhaveṣāḥ
Vocativeśuddhaveṣa śuddhaveṣau śuddhaveṣāḥ
Accusativeśuddhaveṣam śuddhaveṣau śuddhaveṣān
Instrumentalśuddhaveṣeṇa śuddhaveṣābhyām śuddhaveṣaiḥ śuddhaveṣebhiḥ
Dativeśuddhaveṣāya śuddhaveṣābhyām śuddhaveṣebhyaḥ
Ablativeśuddhaveṣāt śuddhaveṣābhyām śuddhaveṣebhyaḥ
Genitiveśuddhaveṣasya śuddhaveṣayoḥ śuddhaveṣāṇām
Locativeśuddhaveṣe śuddhaveṣayoḥ śuddhaveṣeṣu

Compound śuddhaveṣa -

Adverb -śuddhaveṣam -śuddhaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria