Declension table of ?śuddhavarṇa

Deva

MasculineSingularDualPlural
Nominativeśuddhavarṇaḥ śuddhavarṇau śuddhavarṇāḥ
Vocativeśuddhavarṇa śuddhavarṇau śuddhavarṇāḥ
Accusativeśuddhavarṇam śuddhavarṇau śuddhavarṇān
Instrumentalśuddhavarṇena śuddhavarṇābhyām śuddhavarṇaiḥ śuddhavarṇebhiḥ
Dativeśuddhavarṇāya śuddhavarṇābhyām śuddhavarṇebhyaḥ
Ablativeśuddhavarṇāt śuddhavarṇābhyām śuddhavarṇebhyaḥ
Genitiveśuddhavarṇasya śuddhavarṇayoḥ śuddhavarṇānām
Locativeśuddhavarṇe śuddhavarṇayoḥ śuddhavarṇeṣu

Compound śuddhavarṇa -

Adverb -śuddhavarṇam -śuddhavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria