Declension table of ?śuddhavaṃśya

Deva

MasculineSingularDualPlural
Nominativeśuddhavaṃśyaḥ śuddhavaṃśyau śuddhavaṃśyāḥ
Vocativeśuddhavaṃśya śuddhavaṃśyau śuddhavaṃśyāḥ
Accusativeśuddhavaṃśyam śuddhavaṃśyau śuddhavaṃśyān
Instrumentalśuddhavaṃśyena śuddhavaṃśyābhyām śuddhavaṃśyaiḥ śuddhavaṃśyebhiḥ
Dativeśuddhavaṃśyāya śuddhavaṃśyābhyām śuddhavaṃśyebhyaḥ
Ablativeśuddhavaṃśyāt śuddhavaṃśyābhyām śuddhavaṃśyebhyaḥ
Genitiveśuddhavaṃśyasya śuddhavaṃśyayoḥ śuddhavaṃśyānām
Locativeśuddhavaṃśye śuddhavaṃśyayoḥ śuddhavaṃśyeṣu

Compound śuddhavaṃśya -

Adverb -śuddhavaṃśyam -śuddhavaṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria