Declension table of ?śuddhatattvadāsavijñapti

Deva

FeminineSingularDualPlural
Nominativeśuddhatattvadāsavijñaptiḥ śuddhatattvadāsavijñaptī śuddhatattvadāsavijñaptayaḥ
Vocativeśuddhatattvadāsavijñapte śuddhatattvadāsavijñaptī śuddhatattvadāsavijñaptayaḥ
Accusativeśuddhatattvadāsavijñaptim śuddhatattvadāsavijñaptī śuddhatattvadāsavijñaptīḥ
Instrumentalśuddhatattvadāsavijñaptyā śuddhatattvadāsavijñaptibhyām śuddhatattvadāsavijñaptibhiḥ
Dativeśuddhatattvadāsavijñaptyai śuddhatattvadāsavijñaptaye śuddhatattvadāsavijñaptibhyām śuddhatattvadāsavijñaptibhyaḥ
Ablativeśuddhatattvadāsavijñaptyāḥ śuddhatattvadāsavijñapteḥ śuddhatattvadāsavijñaptibhyām śuddhatattvadāsavijñaptibhyaḥ
Genitiveśuddhatattvadāsavijñaptyāḥ śuddhatattvadāsavijñapteḥ śuddhatattvadāsavijñaptyoḥ śuddhatattvadāsavijñaptīnām
Locativeśuddhatattvadāsavijñaptyām śuddhatattvadāsavijñaptau śuddhatattvadāsavijñaptyoḥ śuddhatattvadāsavijñaptiṣu

Compound śuddhatattvadāsavijñapti -

Adverb -śuddhatattvadāsavijñapti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria