Declension table of ?śuddhapārṣṇi

Deva

NeuterSingularDualPlural
Nominativeśuddhapārṣṇi śuddhapārṣṇinī śuddhapārṣṇīni
Vocativeśuddhapārṣṇi śuddhapārṣṇinī śuddhapārṣṇīni
Accusativeśuddhapārṣṇi śuddhapārṣṇinī śuddhapārṣṇīni
Instrumentalśuddhapārṣṇinā śuddhapārṣṇibhyām śuddhapārṣṇibhiḥ
Dativeśuddhapārṣṇine śuddhapārṣṇibhyām śuddhapārṣṇibhyaḥ
Ablativeśuddhapārṣṇinaḥ śuddhapārṣṇibhyām śuddhapārṣṇibhyaḥ
Genitiveśuddhapārṣṇinaḥ śuddhapārṣṇinoḥ śuddhapārṣṇīnām
Locativeśuddhapārṣṇini śuddhapārṣṇinoḥ śuddhapārṣṇiṣu

Compound śuddhapārṣṇi -

Adverb -śuddhapārṣṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria