Declension table of ?śuddhaneri

Deva

MasculineSingularDualPlural
Nominativeśuddhaneriḥ śuddhanerī śuddhanerayaḥ
Vocativeśuddhanere śuddhanerī śuddhanerayaḥ
Accusativeśuddhanerim śuddhanerī śuddhanerīn
Instrumentalśuddhaneriṇā śuddhaneribhyām śuddhaneribhiḥ
Dativeśuddhaneraye śuddhaneribhyām śuddhaneribhyaḥ
Ablativeśuddhanereḥ śuddhaneribhyām śuddhaneribhyaḥ
Genitiveśuddhanereḥ śuddhaneryoḥ śuddhanerīṇām
Locativeśuddhanerau śuddhaneryoḥ śuddhaneriṣu

Compound śuddhaneri -

Adverb -śuddhaneri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria