Declension table of ?śuddhakoṭi

Deva

FeminineSingularDualPlural
Nominativeśuddhakoṭiḥ śuddhakoṭī śuddhakoṭayaḥ
Vocativeśuddhakoṭe śuddhakoṭī śuddhakoṭayaḥ
Accusativeśuddhakoṭim śuddhakoṭī śuddhakoṭīḥ
Instrumentalśuddhakoṭyā śuddhakoṭibhyām śuddhakoṭibhiḥ
Dativeśuddhakoṭyai śuddhakoṭaye śuddhakoṭibhyām śuddhakoṭibhyaḥ
Ablativeśuddhakoṭyāḥ śuddhakoṭeḥ śuddhakoṭibhyām śuddhakoṭibhyaḥ
Genitiveśuddhakoṭyāḥ śuddhakoṭeḥ śuddhakoṭyoḥ śuddhakoṭīnām
Locativeśuddhakoṭyām śuddhakoṭau śuddhakoṭyoḥ śuddhakoṭiṣu

Compound śuddhakoṭi -

Adverb -śuddhakoṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria