Declension table of ?śuddhahasta

Deva

NeuterSingularDualPlural
Nominativeśuddhahastam śuddhahaste śuddhahastāni
Vocativeśuddhahasta śuddhahaste śuddhahastāni
Accusativeśuddhahastam śuddhahaste śuddhahastāni
Instrumentalśuddhahastena śuddhahastābhyām śuddhahastaiḥ
Dativeśuddhahastāya śuddhahastābhyām śuddhahastebhyaḥ
Ablativeśuddhahastāt śuddhahastābhyām śuddhahastebhyaḥ
Genitiveśuddhahastasya śuddhahastayoḥ śuddhahastānām
Locativeśuddhahaste śuddhahastayoḥ śuddhahasteṣu

Compound śuddhahasta -

Adverb -śuddhahastam -śuddhahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria