Declension table of ?śuddhahasta

Deva

MasculineSingularDualPlural
Nominativeśuddhahastaḥ śuddhahastau śuddhahastāḥ
Vocativeśuddhahasta śuddhahastau śuddhahastāḥ
Accusativeśuddhahastam śuddhahastau śuddhahastān
Instrumentalśuddhahastena śuddhahastābhyām śuddhahastaiḥ śuddhahastebhiḥ
Dativeśuddhahastāya śuddhahastābhyām śuddhahastebhyaḥ
Ablativeśuddhahastāt śuddhahastābhyām śuddhahastebhyaḥ
Genitiveśuddhahastasya śuddhahastayoḥ śuddhahastānām
Locativeśuddhahaste śuddhahastayoḥ śuddhahasteṣu

Compound śuddhahasta -

Adverb -śuddhahastam -śuddhahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria