Declension table of ?śuddhahṛdaya

Deva

NeuterSingularDualPlural
Nominativeśuddhahṛdayam śuddhahṛdaye śuddhahṛdayāni
Vocativeśuddhahṛdaya śuddhahṛdaye śuddhahṛdayāni
Accusativeśuddhahṛdayam śuddhahṛdaye śuddhahṛdayāni
Instrumentalśuddhahṛdayena śuddhahṛdayābhyām śuddhahṛdayaiḥ
Dativeśuddhahṛdayāya śuddhahṛdayābhyām śuddhahṛdayebhyaḥ
Ablativeśuddhahṛdayāt śuddhahṛdayābhyām śuddhahṛdayebhyaḥ
Genitiveśuddhahṛdayasya śuddhahṛdayayoḥ śuddhahṛdayānām
Locativeśuddhahṛdaye śuddhahṛdayayoḥ śuddhahṛdayeṣu

Compound śuddhahṛdaya -

Adverb -śuddhahṛdayam -śuddhahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria