Declension table of ?śuddhagaṇapati

Deva

MasculineSingularDualPlural
Nominativeśuddhagaṇapatiḥ śuddhagaṇapatī śuddhagaṇapatayaḥ
Vocativeśuddhagaṇapate śuddhagaṇapatī śuddhagaṇapatayaḥ
Accusativeśuddhagaṇapatim śuddhagaṇapatī śuddhagaṇapatīn
Instrumentalśuddhagaṇapatinā śuddhagaṇapatibhyām śuddhagaṇapatibhiḥ
Dativeśuddhagaṇapataye śuddhagaṇapatibhyām śuddhagaṇapatibhyaḥ
Ablativeśuddhagaṇapateḥ śuddhagaṇapatibhyām śuddhagaṇapatibhyaḥ
Genitiveśuddhagaṇapateḥ śuddhagaṇapatyoḥ śuddhagaṇapatīnām
Locativeśuddhagaṇapatau śuddhagaṇapatyoḥ śuddhagaṇapatiṣu

Compound śuddhagaṇapati -

Adverb -śuddhagaṇapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria