Declension table of ?śuddhadhī

Deva

MasculineSingularDualPlural
Nominativeśuddhadhīḥ śuddhadhyā śuddhadhyaḥ
Vocativeśuddhadhīḥ śuddhadhi śuddhadhyā śuddhadhyaḥ
Accusativeśuddhadhyam śuddhadhyā śuddhadhyaḥ
Instrumentalśuddhadhyā śuddhadhībhyām śuddhadhībhiḥ
Dativeśuddhadhye śuddhadhībhyām śuddhadhībhyaḥ
Ablativeśuddhadhyaḥ śuddhadhībhyām śuddhadhībhyaḥ
Genitiveśuddhadhyaḥ śuddhadhyoḥ śuddhadhīnām
Locativeśuddhadhyi śuddhadhyām śuddhadhyoḥ śuddhadhīṣu

Compound śuddhadhi - śuddhadhī -

Adverb -śuddhadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria