Declension table of ?śuddhadanta

Deva

NeuterSingularDualPlural
Nominativeśuddhadantam śuddhadante śuddhadantāni
Vocativeśuddhadanta śuddhadante śuddhadantāni
Accusativeśuddhadantam śuddhadante śuddhadantāni
Instrumentalśuddhadantena śuddhadantābhyām śuddhadantaiḥ
Dativeśuddhadantāya śuddhadantābhyām śuddhadantebhyaḥ
Ablativeśuddhadantāt śuddhadantābhyām śuddhadantebhyaḥ
Genitiveśuddhadantasya śuddhadantayoḥ śuddhadantānām
Locativeśuddhadante śuddhadantayoḥ śuddhadanteṣu

Compound śuddhadanta -

Adverb -śuddhadantam -śuddhadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria