Declension table of ?śuddhabodha

Deva

NeuterSingularDualPlural
Nominativeśuddhabodham śuddhabodhe śuddhabodhāni
Vocativeśuddhabodha śuddhabodhe śuddhabodhāni
Accusativeśuddhabodham śuddhabodhe śuddhabodhāni
Instrumentalśuddhabodhena śuddhabodhābhyām śuddhabodhaiḥ
Dativeśuddhabodhāya śuddhabodhābhyām śuddhabodhebhyaḥ
Ablativeśuddhabodhāt śuddhabodhābhyām śuddhabodhebhyaḥ
Genitiveśuddhabodhasya śuddhabodhayoḥ śuddhabodhānām
Locativeśuddhabodhe śuddhabodhayoḥ śuddhabodheṣu

Compound śuddhabodha -

Adverb -śuddhabodham -śuddhabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria