Declension table of ?śuddhabhāva

Deva

NeuterSingularDualPlural
Nominativeśuddhabhāvam śuddhabhāve śuddhabhāvāni
Vocativeśuddhabhāva śuddhabhāve śuddhabhāvāni
Accusativeśuddhabhāvam śuddhabhāve śuddhabhāvāni
Instrumentalśuddhabhāvena śuddhabhāvābhyām śuddhabhāvaiḥ
Dativeśuddhabhāvāya śuddhabhāvābhyām śuddhabhāvebhyaḥ
Ablativeśuddhabhāvāt śuddhabhāvābhyām śuddhabhāvebhyaḥ
Genitiveśuddhabhāvasya śuddhabhāvayoḥ śuddhabhāvānām
Locativeśuddhabhāve śuddhabhāvayoḥ śuddhabhāveṣu

Compound śuddhabhāva -

Adverb -śuddhabhāvam -śuddhabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria