Declension table of ?śuddhabhāva

Deva

MasculineSingularDualPlural
Nominativeśuddhabhāvaḥ śuddhabhāvau śuddhabhāvāḥ
Vocativeśuddhabhāva śuddhabhāvau śuddhabhāvāḥ
Accusativeśuddhabhāvam śuddhabhāvau śuddhabhāvān
Instrumentalśuddhabhāvena śuddhabhāvābhyām śuddhabhāvaiḥ śuddhabhāvebhiḥ
Dativeśuddhabhāvāya śuddhabhāvābhyām śuddhabhāvebhyaḥ
Ablativeśuddhabhāvāt śuddhabhāvābhyām śuddhabhāvebhyaḥ
Genitiveśuddhabhāvasya śuddhabhāvayoḥ śuddhabhāvānām
Locativeśuddhabhāve śuddhabhāvayoḥ śuddhabhāveṣu

Compound śuddhabhāva -

Adverb -śuddhabhāvam -śuddhabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria