Declension table of ?śuddhāśaya

Deva

NeuterSingularDualPlural
Nominativeśuddhāśayam śuddhāśaye śuddhāśayāni
Vocativeśuddhāśaya śuddhāśaye śuddhāśayāni
Accusativeśuddhāśayam śuddhāśaye śuddhāśayāni
Instrumentalśuddhāśayena śuddhāśayābhyām śuddhāśayaiḥ
Dativeśuddhāśayāya śuddhāśayābhyām śuddhāśayebhyaḥ
Ablativeśuddhāśayāt śuddhāśayābhyām śuddhāśayebhyaḥ
Genitiveśuddhāśayasya śuddhāśayayoḥ śuddhāśayānām
Locativeśuddhāśaye śuddhāśayayoḥ śuddhāśayeṣu

Compound śuddhāśaya -

Adverb -śuddhāśayam -śuddhāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria