Declension table of ?śuddhāśaya

Deva

MasculineSingularDualPlural
Nominativeśuddhāśayaḥ śuddhāśayau śuddhāśayāḥ
Vocativeśuddhāśaya śuddhāśayau śuddhāśayāḥ
Accusativeśuddhāśayam śuddhāśayau śuddhāśayān
Instrumentalśuddhāśayena śuddhāśayābhyām śuddhāśayaiḥ śuddhāśayebhiḥ
Dativeśuddhāśayāya śuddhāśayābhyām śuddhāśayebhyaḥ
Ablativeśuddhāśayāt śuddhāśayābhyām śuddhāśayebhyaḥ
Genitiveśuddhāśayasya śuddhāśayayoḥ śuddhāśayānām
Locativeśuddhāśaye śuddhāśayayoḥ śuddhāśayeṣu

Compound śuddhāśaya -

Adverb -śuddhāśayam -śuddhāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria