Declension table of ?śuddhāyū

Deva

MasculineSingularDualPlural
Nominativeśuddhāyūḥ śuddhāyvā śuddhāyvaḥ
Vocativeśuddhāyu śuddhāyvā śuddhāyvaḥ
Accusativeśuddhāyvam śuddhāyvā śuddhāyvaḥ
Instrumentalśuddhāyvā śuddhāyūbhyām śuddhāyūbhiḥ
Dativeśuddhāyve śuddhāyūbhyām śuddhāyūbhyaḥ
Ablativeśuddhāyvaḥ śuddhāyūbhyām śuddhāyūbhyaḥ
Genitiveśuddhāyvaḥ śuddhāyvoḥ śuddhāyūnām
Locativeśuddhāyvi śuddhāyvoḥ śuddhāyūṣu

Compound śuddhāyū -

Adverb -śuddhāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria