Declension table of ?śuddhāvarta

Deva

MasculineSingularDualPlural
Nominativeśuddhāvartaḥ śuddhāvartau śuddhāvartāḥ
Vocativeśuddhāvarta śuddhāvartau śuddhāvartāḥ
Accusativeśuddhāvartam śuddhāvartau śuddhāvartān
Instrumentalśuddhāvartena śuddhāvartābhyām śuddhāvartaiḥ śuddhāvartebhiḥ
Dativeśuddhāvartāya śuddhāvartābhyām śuddhāvartebhyaḥ
Ablativeśuddhāvartāt śuddhāvartābhyām śuddhāvartebhyaḥ
Genitiveśuddhāvartasya śuddhāvartayoḥ śuddhāvartānām
Locativeśuddhāvarte śuddhāvartayoḥ śuddhāvarteṣu

Compound śuddhāvarta -

Adverb -śuddhāvartam -śuddhāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria