Declension table of ?śuddhāvāsakāyika

Deva

MasculineSingularDualPlural
Nominativeśuddhāvāsakāyikaḥ śuddhāvāsakāyikau śuddhāvāsakāyikāḥ
Vocativeśuddhāvāsakāyika śuddhāvāsakāyikau śuddhāvāsakāyikāḥ
Accusativeśuddhāvāsakāyikam śuddhāvāsakāyikau śuddhāvāsakāyikān
Instrumentalśuddhāvāsakāyikena śuddhāvāsakāyikābhyām śuddhāvāsakāyikaiḥ śuddhāvāsakāyikebhiḥ
Dativeśuddhāvāsakāyikāya śuddhāvāsakāyikābhyām śuddhāvāsakāyikebhyaḥ
Ablativeśuddhāvāsakāyikāt śuddhāvāsakāyikābhyām śuddhāvāsakāyikebhyaḥ
Genitiveśuddhāvāsakāyikasya śuddhāvāsakāyikayoḥ śuddhāvāsakāyikānām
Locativeśuddhāvāsakāyike śuddhāvāsakāyikayoḥ śuddhāvāsakāyikeṣu

Compound śuddhāvāsakāyika -

Adverb -śuddhāvāsakāyikam -śuddhāvāsakāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria