Declension table of ?śuddhāvāsadevaputra

Deva

MasculineSingularDualPlural
Nominativeśuddhāvāsadevaputraḥ śuddhāvāsadevaputrau śuddhāvāsadevaputrāḥ
Vocativeśuddhāvāsadevaputra śuddhāvāsadevaputrau śuddhāvāsadevaputrāḥ
Accusativeśuddhāvāsadevaputram śuddhāvāsadevaputrau śuddhāvāsadevaputrān
Instrumentalśuddhāvāsadevaputreṇa śuddhāvāsadevaputrābhyām śuddhāvāsadevaputraiḥ śuddhāvāsadevaputrebhiḥ
Dativeśuddhāvāsadevaputrāya śuddhāvāsadevaputrābhyām śuddhāvāsadevaputrebhyaḥ
Ablativeśuddhāvāsadevaputrāt śuddhāvāsadevaputrābhyām śuddhāvāsadevaputrebhyaḥ
Genitiveśuddhāvāsadevaputrasya śuddhāvāsadevaputrayoḥ śuddhāvāsadevaputrāṇām
Locativeśuddhāvāsadevaputre śuddhāvāsadevaputrayoḥ śuddhāvāsadevaputreṣu

Compound śuddhāvāsadevaputra -

Adverb -śuddhāvāsadevaputram -śuddhāvāsadevaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria