Declension table of ?śuddhātman

Deva

NeuterSingularDualPlural
Nominativeśuddhātma śuddhātmanī śuddhātmāni
Vocativeśuddhātman śuddhātma śuddhātmanī śuddhātmāni
Accusativeśuddhātma śuddhātmanī śuddhātmāni
Instrumentalśuddhātmanā śuddhātmabhyām śuddhātmabhiḥ
Dativeśuddhātmane śuddhātmabhyām śuddhātmabhyaḥ
Ablativeśuddhātmanaḥ śuddhātmabhyām śuddhātmabhyaḥ
Genitiveśuddhātmanaḥ śuddhātmanoḥ śuddhātmanām
Locativeśuddhātmani śuddhātmanoḥ śuddhātmasu

Compound śuddhātma -

Adverb -śuddhātma -śuddhātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria