Declension table of ?śuddhāntarayuj

Deva

FeminineSingularDualPlural
Nominativeśuddhāntarayuk śuddhāntarayujau śuddhāntarayujaḥ
Vocativeśuddhāntarayuk śuddhāntarayujau śuddhāntarayujaḥ
Accusativeśuddhāntarayujam śuddhāntarayujau śuddhāntarayujaḥ
Instrumentalśuddhāntarayujā śuddhāntarayugbhyām śuddhāntarayugbhiḥ
Dativeśuddhāntarayuje śuddhāntarayugbhyām śuddhāntarayugbhyaḥ
Ablativeśuddhāntarayujaḥ śuddhāntarayugbhyām śuddhāntarayugbhyaḥ
Genitiveśuddhāntarayujaḥ śuddhāntarayujoḥ śuddhāntarayujām
Locativeśuddhāntarayuji śuddhāntarayujoḥ śuddhāntarayukṣu

Compound śuddhāntarayuk -

Adverb -śuddhāntarayuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria