Declension table of ?śuddhāntakāntā

Deva

FeminineSingularDualPlural
Nominativeśuddhāntakāntā śuddhāntakānte śuddhāntakāntāḥ
Vocativeśuddhāntakānte śuddhāntakānte śuddhāntakāntāḥ
Accusativeśuddhāntakāntām śuddhāntakānte śuddhāntakāntāḥ
Instrumentalśuddhāntakāntayā śuddhāntakāntābhyām śuddhāntakāntābhiḥ
Dativeśuddhāntakāntāyai śuddhāntakāntābhyām śuddhāntakāntābhyaḥ
Ablativeśuddhāntakāntāyāḥ śuddhāntakāntābhyām śuddhāntakāntābhyaḥ
Genitiveśuddhāntakāntāyāḥ śuddhāntakāntayoḥ śuddhāntakāntānām
Locativeśuddhāntakāntāyām śuddhāntakāntayoḥ śuddhāntakāntāsu

Adverb -śuddhāntakāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria