Declension table of ?śuddhāntacara

Deva

NeuterSingularDualPlural
Nominativeśuddhāntacaram śuddhāntacare śuddhāntacarāṇi
Vocativeśuddhāntacara śuddhāntacare śuddhāntacarāṇi
Accusativeśuddhāntacaram śuddhāntacare śuddhāntacarāṇi
Instrumentalśuddhāntacareṇa śuddhāntacarābhyām śuddhāntacaraiḥ
Dativeśuddhāntacarāya śuddhāntacarābhyām śuddhāntacarebhyaḥ
Ablativeśuddhāntacarāt śuddhāntacarābhyām śuddhāntacarebhyaḥ
Genitiveśuddhāntacarasya śuddhāntacarayoḥ śuddhāntacarāṇām
Locativeśuddhāntacare śuddhāntacarayoḥ śuddhāntacareṣu

Compound śuddhāntacara -

Adverb -śuddhāntacaram -śuddhāntacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria