Declension table of ?śuddhāntacāriṇī

Deva

FeminineSingularDualPlural
Nominativeśuddhāntacāriṇī śuddhāntacāriṇyau śuddhāntacāriṇyaḥ
Vocativeśuddhāntacāriṇi śuddhāntacāriṇyau śuddhāntacāriṇyaḥ
Accusativeśuddhāntacāriṇīm śuddhāntacāriṇyau śuddhāntacāriṇīḥ
Instrumentalśuddhāntacāriṇyā śuddhāntacāriṇībhyām śuddhāntacāriṇībhiḥ
Dativeśuddhāntacāriṇyai śuddhāntacāriṇībhyām śuddhāntacāriṇībhyaḥ
Ablativeśuddhāntacāriṇyāḥ śuddhāntacāriṇībhyām śuddhāntacāriṇībhyaḥ
Genitiveśuddhāntacāriṇyāḥ śuddhāntacāriṇyoḥ śuddhāntacāriṇīnām
Locativeśuddhāntacāriṇyām śuddhāntacāriṇyoḥ śuddhāntacāriṇīṣu

Compound śuddhāntacāriṇi - śuddhāntacāriṇī -

Adverb -śuddhāntacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria