Declension table of ?śuddhānanda

Deva

MasculineSingularDualPlural
Nominativeśuddhānandaḥ śuddhānandau śuddhānandāḥ
Vocativeśuddhānanda śuddhānandau śuddhānandāḥ
Accusativeśuddhānandam śuddhānandau śuddhānandān
Instrumentalśuddhānandena śuddhānandābhyām śuddhānandaiḥ śuddhānandebhiḥ
Dativeśuddhānandāya śuddhānandābhyām śuddhānandebhyaḥ
Ablativeśuddhānandāt śuddhānandābhyām śuddhānandebhyaḥ
Genitiveśuddhānandasya śuddhānandayoḥ śuddhānandānām
Locativeśuddhānande śuddhānandayoḥ śuddhānandeṣu

Compound śuddhānanda -

Adverb -śuddhānandam -śuddhānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria