Declension table of ?śuddhaṣaḍjā

Deva

FeminineSingularDualPlural
Nominativeśuddhaṣaḍjā śuddhaṣaḍje śuddhaṣaḍjāḥ
Vocativeśuddhaṣaḍje śuddhaṣaḍje śuddhaṣaḍjāḥ
Accusativeśuddhaṣaḍjām śuddhaṣaḍje śuddhaṣaḍjāḥ
Instrumentalśuddhaṣaḍjayā śuddhaṣaḍjābhyām śuddhaṣaḍjābhiḥ
Dativeśuddhaṣaḍjāyai śuddhaṣaḍjābhyām śuddhaṣaḍjābhyaḥ
Ablativeśuddhaṣaḍjāyāḥ śuddhaṣaḍjābhyām śuddhaṣaḍjābhyaḥ
Genitiveśuddhaṣaḍjāyāḥ śuddhaṣaḍjayoḥ śuddhaṣaḍjānām
Locativeśuddhaṣaḍjāyām śuddhaṣaḍjayoḥ śuddhaṣaḍjāsu

Adverb -śuddhaṣaḍjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria