Declension table of ?śucyakṣa

Deva

MasculineSingularDualPlural
Nominativeśucyakṣaḥ śucyakṣau śucyakṣāḥ
Vocativeśucyakṣa śucyakṣau śucyakṣāḥ
Accusativeśucyakṣam śucyakṣau śucyakṣān
Instrumentalśucyakṣeṇa śucyakṣābhyām śucyakṣaiḥ śucyakṣebhiḥ
Dativeśucyakṣāya śucyakṣābhyām śucyakṣebhyaḥ
Ablativeśucyakṣāt śucyakṣābhyām śucyakṣebhyaḥ
Genitiveśucyakṣasya śucyakṣayoḥ śucyakṣāṇām
Locativeśucyakṣe śucyakṣayoḥ śucyakṣeṣu

Compound śucyakṣa -

Adverb -śucyakṣam -śucyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria