Declension table of ?śucita

Deva

NeuterSingularDualPlural
Nominativeśucitam śucite śucitāni
Vocativeśucita śucite śucitāni
Accusativeśucitam śucite śucitāni
Instrumentalśucitena śucitābhyām śucitaiḥ
Dativeśucitāya śucitābhyām śucitebhyaḥ
Ablativeśucitāt śucitābhyām śucitebhyaḥ
Genitiveśucitasya śucitayoḥ śucitānām
Locativeśucite śucitayoḥ śuciteṣu

Compound śucita -

Adverb -śucitam -śucitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria