Declension table of ?śucipratīkā

Deva

FeminineSingularDualPlural
Nominativeśucipratīkā śucipratīke śucipratīkāḥ
Vocativeśucipratīke śucipratīke śucipratīkāḥ
Accusativeśucipratīkām śucipratīke śucipratīkāḥ
Instrumentalśucipratīkayā śucipratīkābhyām śucipratīkābhiḥ
Dativeśucipratīkāyai śucipratīkābhyām śucipratīkābhyaḥ
Ablativeśucipratīkāyāḥ śucipratīkābhyām śucipratīkābhyaḥ
Genitiveśucipratīkāyāḥ śucipratīkayoḥ śucipratīkānām
Locativeśucipratīkāyām śucipratīkayoḥ śucipratīkāsu

Adverb -śucipratīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria