Declension table of ?śucipā

Deva

MasculineSingularDualPlural
Nominativeśucipāḥ śucipau śucipāḥ
Vocativeśucipāḥ śucipau śucipāḥ
Accusativeśucipām śucipau śucipāḥ śucipaḥ
Instrumentalśucipā śucipābhyām śucipābhiḥ
Dativeśucipe śucipābhyām śucipābhyaḥ
Ablativeśucipaḥ śucipābhyām śucipābhyaḥ
Genitiveśucipaḥ śucipoḥ śucipām śucipanām
Locativeśucipi śucipoḥ śucipāsu

Compound śucipā -

Adverb -śucipam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria