Declension table of ?śucimānasa

Deva

MasculineSingularDualPlural
Nominativeśucimānasaḥ śucimānasau śucimānasāḥ
Vocativeśucimānasa śucimānasau śucimānasāḥ
Accusativeśucimānasam śucimānasau śucimānasān
Instrumentalśucimānasena śucimānasābhyām śucimānasaiḥ śucimānasebhiḥ
Dativeśucimānasāya śucimānasābhyām śucimānasebhyaḥ
Ablativeśucimānasāt śucimānasābhyām śucimānasebhyaḥ
Genitiveśucimānasasya śucimānasayoḥ śucimānasānām
Locativeśucimānase śucimānasayoḥ śucimānaseṣu

Compound śucimānasa -

Adverb -śucimānasam -śucimānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria