Declension table of ?śucikarṇa

Deva

MasculineSingularDualPlural
Nominativeśucikarṇaḥ śucikarṇau śucikarṇāḥ
Vocativeśucikarṇa śucikarṇau śucikarṇāḥ
Accusativeśucikarṇam śucikarṇau śucikarṇān
Instrumentalśucikarṇena śucikarṇābhyām śucikarṇaiḥ śucikarṇebhiḥ
Dativeśucikarṇāya śucikarṇābhyām śucikarṇebhyaḥ
Ablativeśucikarṇāt śucikarṇābhyām śucikarṇebhyaḥ
Genitiveśucikarṇasya śucikarṇayoḥ śucikarṇānām
Locativeśucikarṇe śucikarṇayoḥ śucikarṇeṣu

Compound śucikarṇa -

Adverb -śucikarṇam -śucikarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria