Declension table of ?śucikāma

Deva

NeuterSingularDualPlural
Nominativeśucikāmam śucikāme śucikāmāni
Vocativeśucikāma śucikāme śucikāmāni
Accusativeśucikāmam śucikāme śucikāmāni
Instrumentalśucikāmena śucikāmābhyām śucikāmaiḥ
Dativeśucikāmāya śucikāmābhyām śucikāmebhyaḥ
Ablativeśucikāmāt śucikāmābhyām śucikāmebhyaḥ
Genitiveśucikāmasya śucikāmayoḥ śucikāmānām
Locativeśucikāme śucikāmayoḥ śucikāmeṣu

Compound śucikāma -

Adverb -śucikāmam -śucikāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria