Declension table of ?śucidat

Deva

NeuterSingularDualPlural
Nominativeśucidat śucidantī śucidatī śucidanti
Vocativeśucidat śucidantī śucidatī śucidanti
Accusativeśucidat śucidantī śucidatī śucidanti
Instrumentalśucidatā śucidadbhyām śucidadbhiḥ
Dativeśucidate śucidadbhyām śucidadbhyaḥ
Ablativeśucidataḥ śucidadbhyām śucidadbhyaḥ
Genitiveśucidataḥ śucidatoḥ śucidatām
Locativeśucidati śucidatoḥ śucidatsu

Adverb -śucidatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria