Declension table of ?śucibhrājas

Deva

NeuterSingularDualPlural
Nominativeśucibhrājaḥ śucibhrājasī śucibhrājāṃsi
Vocativeśucibhrājaḥ śucibhrājasī śucibhrājāṃsi
Accusativeśucibhrājaḥ śucibhrājasī śucibhrājāṃsi
Instrumentalśucibhrājasā śucibhrājobhyām śucibhrājobhiḥ
Dativeśucibhrājase śucibhrājobhyām śucibhrājobhyaḥ
Ablativeśucibhrājasaḥ śucibhrājobhyām śucibhrājobhyaḥ
Genitiveśucibhrājasaḥ śucibhrājasoḥ śucibhrājasām
Locativeśucibhrājasi śucibhrājasoḥ śucibhrājaḥsu

Compound śucibhrājas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria