Declension table of ?śucibāhyā

Deva

FeminineSingularDualPlural
Nominativeśucibāhyā śucibāhye śucibāhyāḥ
Vocativeśucibāhye śucibāhye śucibāhyāḥ
Accusativeśucibāhyām śucibāhye śucibāhyāḥ
Instrumentalśucibāhyayā śucibāhyābhyām śucibāhyābhiḥ
Dativeśucibāhyāyai śucibāhyābhyām śucibāhyābhyaḥ
Ablativeśucibāhyāyāḥ śucibāhyābhyām śucibāhyābhyaḥ
Genitiveśucibāhyāyāḥ śucibāhyayoḥ śucibāhyānām
Locativeśucibāhyāyām śucibāhyayoḥ śucibāhyāsu

Adverb -śucibāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria