Declension table of ?śuciṣmat

Deva

NeuterSingularDualPlural
Nominativeśuciṣmat śuciṣmantī śuciṣmatī śuciṣmanti
Vocativeśuciṣmat śuciṣmantī śuciṣmatī śuciṣmanti
Accusativeśuciṣmat śuciṣmantī śuciṣmatī śuciṣmanti
Instrumentalśuciṣmatā śuciṣmadbhyām śuciṣmadbhiḥ
Dativeśuciṣmate śuciṣmadbhyām śuciṣmadbhyaḥ
Ablativeśuciṣmataḥ śuciṣmadbhyām śuciṣmadbhyaḥ
Genitiveśuciṣmataḥ śuciṣmatoḥ śuciṣmatām
Locativeśuciṣmati śuciṣmatoḥ śuciṣmatsu

Adverb -śuciṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria