Declension table of ?śubhrayāvanā

Deva

FeminineSingularDualPlural
Nominativeśubhrayāvanā śubhrayāvane śubhrayāvanāḥ
Vocativeśubhrayāvane śubhrayāvane śubhrayāvanāḥ
Accusativeśubhrayāvanām śubhrayāvane śubhrayāvanāḥ
Instrumentalśubhrayāvanayā śubhrayāvanābhyām śubhrayāvanābhiḥ
Dativeśubhrayāvanāyai śubhrayāvanābhyām śubhrayāvanābhyaḥ
Ablativeśubhrayāvanāyāḥ śubhrayāvanābhyām śubhrayāvanābhyaḥ
Genitiveśubhrayāvanāyāḥ śubhrayāvanayoḥ śubhrayāvanānām
Locativeśubhrayāvanāyām śubhrayāvanayoḥ śubhrayāvanāsu

Adverb -śubhrayāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria